कृदन्तरूपाणि - उप + कृष् + यङ्लुक् - कृषँ विलेखने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपचरीकर्षणम् / उपचरिकर्षणम् / उपचर्कर्षणम्
अनीयर्
उपचरीकर्षणीयः / उपचरिकर्षणीयः / उपचर्कर्षणीयः - उपचरीकर्षणीया / उपचरिकर्षणीया / उपचर्कर्षणीया
ण्वुल्
उपचरीकर्षकः / उपचरिकर्षकः / उपचर्कर्षकः - उपचरीकर्षिका / उपचरिकर्षिका / उपचर्कर्षिका
तुमुँन्
उपचरीकर्षितुम् / उपचरिकर्षितुम् / उपचर्कर्षितुम्
तव्य
उपचरीकर्षितव्यः / उपचरिकर्षितव्यः / उपचर्कर्षितव्यः - उपचरीकर्षितव्या / उपचरिकर्षितव्या / उपचर्कर्षितव्या
तृच्
उपचरीकर्षिता / उपचरिकर्षिता / उपचर्कर्षिता - उपचरीकर्षित्री / उपचरिकर्षित्री / उपचर्कर्षित्री
ल्यप्
उपचरीकृष्य / उपचरिकृष्य / उपचर्कृष्य
क्तवतुँ
उपचरीकृषितवान् / उपचरिकृषितवान् / उपचर्कृषितवान् - उपचरीकृषितवती / उपचरिकृषितवती / उपचर्कृषितवती
क्त
उपचरीकृषितः / उपचरिकृषितः / उपचर्कृषितः - उपचरीकृषिता / उपचरिकृषिता / उपचर्कृषिता
शतृँ
उपचरीकृषन् / उपचरिकृषन् / उपचर्कृषन् - उपचरीकृषती / उपचरिकृषती / उपचर्कृषती
क्यप्
उपचरीकृष्यः / उपचरिकृष्यः / उपचर्कृष्यः - उपचरीकृष्या / उपचरिकृष्या / उपचर्कृष्या
घञ्
उपचरीकर्षः / उपचरिकर्षः / उपचर्कर्षः
उपचरीकृषः / उपचरिकृषः / उपचर्कृषः - उपचरीकृषा / उपचरिकृषा / उपचर्कृषा
उपचरीकर्षा / उपचरिकर्षा / उपचर्कर्षा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः