कृदन्तरूपाणि - सम् + उत् + कृष् + यङ्लुक् - कृषँ विलेखने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
समुच्चरीकर्षणम् / समुच्चरिकर्षणम् / समुच्चर्कर्षणम्
अनीयर्
समुच्चरीकर्षणीयः / समुच्चरिकर्षणीयः / समुच्चर्कर्षणीयः - समुच्चरीकर्षणीया / समुच्चरिकर्षणीया / समुच्चर्कर्षणीया
ण्वुल्
समुच्चरीकर्षकः / समुच्चरिकर्षकः / समुच्चर्कर्षकः - समुच्चरीकर्षिका / समुच्चरिकर्षिका / समुच्चर्कर्षिका
तुमुँन्
समुच्चरीकर्षितुम् / समुच्चरिकर्षितुम् / समुच्चर्कर्षितुम्
तव्य
समुच्चरीकर्षितव्यः / समुच्चरिकर्षितव्यः / समुच्चर्कर्षितव्यः - समुच्चरीकर्षितव्या / समुच्चरिकर्षितव्या / समुच्चर्कर्षितव्या
तृच्
समुच्चरीकर्षिता / समुच्चरिकर्षिता / समुच्चर्कर्षिता - समुच्चरीकर्षित्री / समुच्चरिकर्षित्री / समुच्चर्कर्षित्री
ल्यप्
समुच्चरीकृष्य / समुच्चरिकृष्य / समुच्चर्कृष्य
क्तवतुँ
समुच्चरीकृषितवान् / समुच्चरिकृषितवान् / समुच्चर्कृषितवान् - समुच्चरीकृषितवती / समुच्चरिकृषितवती / समुच्चर्कृषितवती
क्त
समुच्चरीकृषितः / समुच्चरिकृषितः / समुच्चर्कृषितः - समुच्चरीकृषिता / समुच्चरिकृषिता / समुच्चर्कृषिता
शतृँ
समुच्चरीकृषन् / समुच्चरिकृषन् / समुच्चर्कृषन् - समुच्चरीकृषती / समुच्चरिकृषती / समुच्चर्कृषती
क्यप्
समुच्चरीकृष्यः / समुच्चरिकृष्यः / समुच्चर्कृष्यः - समुच्चरीकृष्या / समुच्चरिकृष्या / समुच्चर्कृष्या
घञ्
समुच्चरीकर्षः / समुच्चरिकर्षः / समुच्चर्कर्षः
समुच्चरीकृषः / समुच्चरिकृषः / समुच्चर्कृषः - समुच्चरीकृषा / समुच्चरिकृषा / समुच्चर्कृषा
समुच्चरीकर्षा / समुच्चरिकर्षा / समुच्चर्कर्षा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः