कृदन्तरूपाणि - दुर् + कृष् + यङ्लुक् - कृषँ विलेखने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुश्चरीकर्षणम् / दुश्चरिकर्षणम् / दुश्चर्कर्षणम्
अनीयर्
दुश्चरीकर्षणीयः / दुश्चरिकर्षणीयः / दुश्चर्कर्षणीयः - दुश्चरीकर्षणीया / दुश्चरिकर्षणीया / दुश्चर्कर्षणीया
ण्वुल्
दुश्चरीकर्षकः / दुश्चरिकर्षकः / दुश्चर्कर्षकः - दुश्चरीकर्षिका / दुश्चरिकर्षिका / दुश्चर्कर्षिका
तुमुँन्
दुश्चरीकर्षितुम् / दुश्चरिकर्षितुम् / दुश्चर्कर्षितुम्
तव्य
दुश्चरीकर्षितव्यः / दुश्चरिकर्षितव्यः / दुश्चर्कर्षितव्यः - दुश्चरीकर्षितव्या / दुश्चरिकर्षितव्या / दुश्चर्कर्षितव्या
तृच्
दुश्चरीकर्षिता / दुश्चरिकर्षिता / दुश्चर्कर्षिता - दुश्चरीकर्षित्री / दुश्चरिकर्षित्री / दुश्चर्कर्षित्री
ल्यप्
दुश्चरीकृष्य / दुश्चरिकृष्य / दुश्चर्कृष्य
क्तवतुँ
दुश्चरीकृषितवान् / दुश्चरिकृषितवान् / दुश्चर्कृषितवान् - दुश्चरीकृषितवती / दुश्चरिकृषितवती / दुश्चर्कृषितवती
क्त
दुश्चरीकृषितः / दुश्चरिकृषितः / दुश्चर्कृषितः - दुश्चरीकृषिता / दुश्चरिकृषिता / दुश्चर्कृषिता
शतृँ
दुश्चरीकृषन् / दुश्चरिकृषन् / दुश्चर्कृषन् - दुश्चरीकृषती / दुश्चरिकृषती / दुश्चर्कृषती
क्यप्
दुश्चरीकृष्यः / दुश्चरिकृष्यः / दुश्चर्कृष्यः - दुश्चरीकृष्या / दुश्चरिकृष्या / दुश्चर्कृष्या
घञ्
दुश्चरीकर्षः / दुश्चरिकर्षः / दुश्चर्कर्षः
दुश्चरीकृषः / दुश्चरिकृषः / दुश्चर्कृषः - दुश्चरीकृषा / दुश्चरिकृषा / दुश्चर्कृषा
दुश्चरीकर्षा / दुश्चरिकर्षा / दुश्चर्कर्षा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः