कृदन्तरूपाणि - अधि + कृष् + यङ्लुक् - कृषँ विलेखने - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिचरीकर्षणम् / अधिचरिकर्षणम् / अधिचर्कर्षणम्
अनीयर्
अधिचरीकर्षणीयः / अधिचरिकर्षणीयः / अधिचर्कर्षणीयः - अधिचरीकर्षणीया / अधिचरिकर्षणीया / अधिचर्कर्षणीया
ण्वुल्
अधिचरीकर्षकः / अधिचरिकर्षकः / अधिचर्कर्षकः - अधिचरीकर्षिका / अधिचरिकर्षिका / अधिचर्कर्षिका
तुमुँन्
अधिचरीकर्षितुम् / अधिचरिकर्षितुम् / अधिचर्कर्षितुम्
तव्य
अधिचरीकर्षितव्यः / अधिचरिकर्षितव्यः / अधिचर्कर्षितव्यः - अधिचरीकर्षितव्या / अधिचरिकर्षितव्या / अधिचर्कर्षितव्या
तृच्
अधिचरीकर्षिता / अधिचरिकर्षिता / अधिचर्कर्षिता - अधिचरीकर्षित्री / अधिचरिकर्षित्री / अधिचर्कर्षित्री
ल्यप्
अधिचरीकृष्य / अधिचरिकृष्य / अधिचर्कृष्य
क्तवतुँ
अधिचरीकृषितवान् / अधिचरिकृषितवान् / अधिचर्कृषितवान् - अधिचरीकृषितवती / अधिचरिकृषितवती / अधिचर्कृषितवती
क्त
अधिचरीकृषितः / अधिचरिकृषितः / अधिचर्कृषितः - अधिचरीकृषिता / अधिचरिकृषिता / अधिचर्कृषिता
शतृँ
अधिचरीकृषन् / अधिचरिकृषन् / अधिचर्कृषन् - अधिचरीकृषती / अधिचरिकृषती / अधिचर्कृषती
क्यप्
अधिचरीकृष्यः / अधिचरिकृष्यः / अधिचर्कृष्यः - अधिचरीकृष्या / अधिचरिकृष्या / अधिचर्कृष्या
घञ्
अधिचरीकर्षः / अधिचरिकर्षः / अधिचर्कर्षः
अधिचरीकृषः / अधिचरिकृषः / अधिचर्कृषः - अधिचरीकृषा / अधिचरिकृषा / अधिचर्कृषा
अधिचरीकर्षा / अधिचरिकर्षा / अधिचर्कर्षा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः