कृदन्तरूपाणि - सम् + उत् + कॄ - कॄ विक्षेपे निक्षेपे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
समुत्करणम्
अनीयर्
समुत्करणीयः - समुत्करणीया
ण्वुल्
समुत्कारकः - समुत्कारिका
तुमुँन्
समुत्करीतुम् / समुत्करितुम्
तव्य
समुत्करीतव्यः / समुत्करितव्यः - समुत्करीतव्या / समुत्करितव्या
तृच्
समुत्करीता / समुत्करिता - समुत्करीत्री / समुत्करित्री
ल्यप्
समुत्कीर्य
क्तवतुँ
समुत्कीर्णवान् - समुत्कीर्णवती
क्त
समुत्कीर्णः - समुत्कीर्णा
शतृँ
समुत्किरन् - समुत्किरन्ती / समुत्किरती
ण्यत्
समुत्कार्यः - समुत्कार्या
घञ्
समुत्कारः
अप्
समुत्करः
समुत्किरः - समुत्किरा
क्तिन्
समुत्कीर्णिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः