कृदन्तरूपाणि - अव + आङ् + कॄ - कॄ विक्षेपे निक्षेपे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवाकरणम्
अनीयर्
अवाकरणीयः - अवाकरणीया
ण्वुल्
अवाकारकः - अवाकारिका
तुमुँन्
अवाकरीतुम् / अवाकरितुम्
तव्य
अवाकरीतव्यः / अवाकरितव्यः - अवाकरीतव्या / अवाकरितव्या
तृच्
अवाकरीता / अवाकरिता - अवाकरीत्री / अवाकरित्री
ल्यप्
अवाकीर्य
क्तवतुँ
अवाकीर्णवान् - अवाकीर्णवती
क्त
अवाकीर्णः - अवाकीर्णा
शतृँ
अवाकिरन् - अवाकिरन्ती / अवाकिरती
ण्यत्
अवाकार्यः - अवाकार्या
अप्
अवाकरः
अवाकिरः - अवाकिरा
क्तिन्
अवाकीर्णिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः