कृदन्तरूपाणि - वि + कॄ - कॄ विक्षेपे निक्षेपे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विकरणम्
अनीयर्
विकरणीयः - विकरणीया
ण्वुल्
विकारकः - विकारिका
तुमुँन्
विकरीतुम् / विकरितुम्
तव्य
विकरीतव्यः / विकरितव्यः - विकरीतव्या / विकरितव्या
तृच्
विकरीता / विकरिता - विकरीत्री / विकरित्री
ल्यप्
विकीर्य
क्तवतुँ
विकीर्णवान् - विकीर्णवती
क्त
विकीर्णः - विकीर्णा
शतृँ
विकिरन् - विकिरन्ती / विकिरती
ण्यत्
विकार्यः - विकार्या
अप्
विकरः
विकिरः - विकिरा
क्तिन्
विकीर्णिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः