कृदन्तरूपाणि - सु + कॄ - कॄ विक्षेपे निक्षेपे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुकरणम्
अनीयर्
सुकरणीयः - सुकरणीया
ण्वुल्
सुकारकः - सुकारिका
तुमुँन्
सुकरीतुम् / सुकरितुम्
तव्य
सुकरीतव्यः / सुकरितव्यः - सुकरीतव्या / सुकरितव्या
तृच्
सुकरीता / सुकरिता - सुकरीत्री / सुकरित्री
ल्यप्
सुकीर्य
क्तवतुँ
सुकीर्णवान् - सुकीर्णवती
क्त
सुकीर्णः - सुकीर्णा
शतृँ
सुकिरन् - सुकिरन्ती / सुकिरती
ण्यत्
सुकार्यः - सुकार्या
अप्
सुकरः
सुकिरः - सुकिरा
क्तिन्
सुकीर्णिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः