कृदन्तरूपाणि - नि + कॄ - कॄ विक्षेपे निक्षेपे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निकरणम्
अनीयर्
निकरणीयः - निकरणीया
ण्वुल्
निकारकः - निकारिका
तुमुँन्
निकरीतुम् / निकरितुम्
तव्य
निकरीतव्यः / निकरितव्यः - निकरीतव्या / निकरितव्या
तृच्
निकरीता / निकरिता - निकरीत्री / निकरित्री
ल्यप्
निकीर्य
क्तवतुँ
निकीर्णवान् - निकीर्णवती
क्त
निकीर्णः - निकीर्णा
शतृँ
निकिरन् - निकिरन्ती / निकिरती
ण्यत्
निकार्यः - निकार्या
घञ्
निकारः
अप्
निकरः
निकिरः - निकिरा
क्तिन्
निकीर्णिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः