कृदन्तरूपाणि - निर् + कॄ - कॄ विक्षेपे निक्षेपे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निष्करणम्
अनीयर्
निष्करणीयः - निष्करणीया
ण्वुल्
निष्कारकः - निष्कारिका
तुमुँन्
निष्करीतुम् / निष्करितुम्
तव्य
निष्करीतव्यः / निष्करितव्यः - निष्करीतव्या / निष्करितव्या
तृच्
निष्करीता / निष्करिता - निष्करीत्री / निष्करित्री
ल्यप्
निष्कीर्य
क्तवतुँ
निष्कीर्णवान् - निष्कीर्णवती
क्त
निष्कीर्णः - निष्कीर्णा
शतृँ
निष्किरन् - निष्किरन्ती / निष्किरती
ण्यत्
निष्कार्यः - निष्कार्या
अप्
निष्करः
निष्किरः - निष्किरा
क्तिन्
निष्कीर्णिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः