कृदन्तरूपाणि - उत् + कॄ - कॄ विक्षेपे निक्षेपे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उत्करणम्
अनीयर्
उत्करणीयः - उत्करणीया
ण्वुल्
उत्कारकः - उत्कारिका
तुमुँन्
उत्करीतुम् / उत्करितुम्
तव्य
उत्करीतव्यः / उत्करितव्यः - उत्करीतव्या / उत्करितव्या
तृच्
उत्करीता / उत्करिता - उत्करीत्री / उत्करित्री
ल्यप्
उत्कीर्य
क्तवतुँ
उत्कीर्णवान् - उत्कीर्णवती
क्त
उत्कीर्णः - उत्कीर्णा
शतृँ
उत्किरन् - उत्किरन्ती / उत्किरती
ण्यत्
उत्कार्यः - उत्कार्या
घञ्
उत्कारः
अप्
उत्करः
उत्किरः - उत्किरा
क्तिन्
उत्कीर्णिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः