कृदन्तरूपाणि - अनु + कॄ - कॄ विक्षेपे निक्षेपे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुकरणम्
अनीयर्
अनुकरणीयः - अनुकरणीया
ण्वुल्
अनुकारकः - अनुकारिका
तुमुँन्
अनुकरीतुम् / अनुकरितुम्
तव्य
अनुकरीतव्यः / अनुकरितव्यः - अनुकरीतव्या / अनुकरितव्या
तृच्
अनुकरीता / अनुकरिता - अनुकरीत्री / अनुकरित्री
ल्यप्
अनुकीर्य
क्तवतुँ
अनुकीर्णवान् - अनुकीर्णवती
क्त
अनुकीर्णः - अनुकीर्णा
शतृँ
अनुकिरन् - अनुकिरन्ती / अनुकिरती
ण्यत्
अनुकार्यः - अनुकार्या
अप्
अनुकरः
अनुकिरः - अनुकिरा
क्तिन्
अनुकीर्णिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः