कृदन्तरूपाणि - आङ् + कॄ - कॄ विक्षेपे निक्षेपे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आकरणम्
अनीयर्
आकरणीयः - आकरणीया
ण्वुल्
आकारकः - आकारिका
तुमुँन्
आकरीतुम् / आकरितुम्
तव्य
आकरीतव्यः / आकरितव्यः - आकरीतव्या / आकरितव्या
तृच्
आकरीता / आकरिता - आकरीत्री / आकरित्री
ल्यप्
आकीर्य
क्तवतुँ
आकीर्णवान् - आकीर्णवती
क्त
आकीर्णः - आकीर्णा
शतृँ
आकिरन् - आकिरन्ती / आकिरती
ण्यत्
आकार्यः - आकार्या
अप्
आकरः
आकिरः - आकिरा
क्तिन्
आकीर्णिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः