कृदन्तरूपाणि - परि + अव + कॄ - कॄ विक्षेपे निक्षेपे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पर्यवकरणम्
अनीयर्
पर्यवकरणीयः - पर्यवकरणीया
ण्वुल्
पर्यवकारकः - पर्यवकारिका
तुमुँन्
पर्यवकरीतुम् / पर्यवकरितुम्
तव्य
पर्यवकरीतव्यः / पर्यवकरितव्यः - पर्यवकरीतव्या / पर्यवकरितव्या
तृच्
पर्यवकरीता / पर्यवकरिता - पर्यवकरीत्री / पर्यवकरित्री
ल्यप्
पर्यवकीर्य
क्तवतुँ
पर्यवकीर्णवान् - पर्यवकीर्णवती
क्त
पर्यवकीर्णः - पर्यवकीर्णा
शतृँ
पर्यवकिरन् - पर्यवकिरन्ती / पर्यवकिरती
ण्यत्
पर्यवकार्यः - पर्यवकार्या
अप्
पर्यवकरः
पर्यवकिरः - पर्यवकिरा
क्तिन्
पर्यवकीर्णिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः