कृदन्तरूपाणि - परि + कॄ - कॄ विक्षेपे निक्षेपे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिकरणम्
अनीयर्
परिकरणीयः - परिकरणीया
ण्वुल्
परिकारकः - परिकारिका
तुमुँन्
परिकरीतुम् / परिकरितुम्
तव्य
परिकरीतव्यः / परिकरितव्यः - परिकरीतव्या / परिकरितव्या
तृच्
परिकरीता / परिकरिता - परिकरीत्री / परिकरित्री
ल्यप्
परिकीर्य
क्तवतुँ
परिकीर्णवान् - परिकीर्णवती
क्त
परिकीर्णः - परिकीर्णा
शतृँ
परिकिरन् - परिकिरन्ती / परिकिरती
ण्यत्
परिकार्यः - परिकार्या
अप्
परिकरः
परिकिरः - परिकिरा
क्तिन्
परिकीर्णिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः