कृदन्तरूपाणि - दुस् + कॄ - कॄ विक्षेपे निक्षेपे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुष्करणम्
अनीयर्
दुष्करणीयः - दुष्करणीया
ण्वुल्
दुष्कारकः - दुष्कारिका
तुमुँन्
दुष्करीतुम् / दुष्करितुम्
तव्य
दुष्करीतव्यः / दुष्करितव्यः - दुष्करीतव्या / दुष्करितव्या
तृच्
दुष्करीता / दुष्करिता - दुष्करीत्री / दुष्करित्री
ल्यप्
दुष्कीर्य
क्तवतुँ
दुष्कीर्णवान् - दुष्कीर्णवती
क्त
दुष्कीर्णः - दुष्कीर्णा
शतृँ
दुष्किरन् - दुष्किरन्ती / दुष्किरती
ण्यत्
दुष्कार्यः - दुष्कार्या
अप्
दुष्करः
दुष्किरः - दुष्किरा
क्तिन्
दुष्कीर्णिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः