कृदन्तरूपाणि - प्रति + कॄ - कॄ विक्षेपे निक्षेपे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिस्करणम् / प्रतिकरणम्
अनीयर्
प्रतिस्करणीयः / प्रतिकरणीयः - प्रतिस्करणीया / प्रतिकरणीया
ण्वुल्
प्रतिस्कारकः / प्रतिकारकः - प्रतिस्कारिका / प्रतिकारिका
तुमुँन्
प्रतिस्करीतुम् / प्रतिकरीतुम् / प्रतिस्करितुम् / प्रतिकरितुम्
तव्य
प्रतिस्करीतव्यः / प्रतिकरीतव्यः / प्रतिस्करितव्यः / प्रतिकरितव्यः - प्रतिस्करीतव्या / प्रतिकरीतव्या / प्रतिस्करितव्या / प्रतिकरितव्या
तृच्
प्रतिस्करीता / प्रतिकरीता / प्रतिस्करिता / प्रतिकरिता - प्रतिस्करीत्री / प्रतिकरीत्री / प्रतिस्करित्री / प्रतिकरित्री
ल्यप्
प्रतिस्कीर्य / प्रतिकीर्य
क्तवतुँ
प्रतिस्कीर्णवान् / प्रतिकीर्णवान् - प्रतिस्कीर्णवती / प्रतिकीर्णवती
क्त
प्रतिस्कीर्णः / प्रतिकीर्णः - प्रतिस्कीर्णा / प्रतिकीर्णा
शतृँ
प्रतिस्किरन् / प्रतिकिरन् - प्रतिस्किरन्ती / प्रतिस्किरती / प्रतिकिरन्ती / प्रतिकिरती
ण्यत्
प्रतिस्कार्यः / प्रतिकार्यः - प्रतिस्कार्या / प्रतिकार्या
अप्
प्रतिस्करः / प्रतिकरः
प्रतिस्किरः / प्रतिकिरः - प्रतिस्किरा / प्रतिकिरा
क्तिन्
प्रतिस्कीर्णिः / प्रतिकीर्णिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः