कृदन्तरूपाणि - अप + आङ् + कॄ - कॄ विक्षेपे निक्षेपे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपास्करणम् / अपाकरणम्
अनीयर्
अपास्करणीयः / अपाकरणीयः - अपास्करणीया / अपाकरणीया
ण्वुल्
अपास्कारकः / अपाकारकः - अपास्कारिका / अपाकारिका
तुमुँन्
अपास्करीतुम् / अपाकरीतुम् / अपास्करितुम् / अपाकरितुम्
तव्य
अपास्करीतव्यः / अपाकरीतव्यः / अपास्करितव्यः / अपाकरितव्यः - अपास्करीतव्या / अपाकरीतव्या / अपास्करितव्या / अपाकरितव्या
तृच्
अपास्करीता / अपाकरीता / अपास्करिता / अपाकरिता - अपास्करीत्री / अपाकरीत्री / अपास्करित्री / अपाकरित्री
ल्यप्
अपास्कीर्य / अपाकीर्य
क्तवतुँ
अपास्कीर्णवान् / अपाकीर्णवान् - अपास्कीर्णवती / अपाकीर्णवती
क्त
अपास्कीर्णः / अपाकीर्णः - अपास्कीर्णा / अपाकीर्णा
शतृँ
अपास्किरन् / अपाकिरन् - अपास्किरन्ती / अपास्किरती / अपाकिरन्ती / अपाकिरती
ण्यत्
अपास्कार्यः / अपाकार्यः - अपास्कार्या / अपाकार्या
अप्
अपास्करः / अपाकरः
अपास्किरः / अपाकिरः - अपास्किरा / अपाकिरा
क्तिन्
अपास्कीर्णिः / अपाकीर्णिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः