कृदन्तरूपाणि - अभि + कॄ - कॄ विक्षेपे निक्षेपे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिकरणम्
अनीयर्
अभिकरणीयः - अभिकरणीया
ण्वुल्
अभिकारकः - अभिकारिका
तुमुँन्
अभिकरीतुम् / अभिकरितुम्
तव्य
अभिकरीतव्यः / अभिकरितव्यः - अभिकरीतव्या / अभिकरितव्या
तृच्
अभिकरीता / अभिकरिता - अभिकरीत्री / अभिकरित्री
ल्यप्
अभिकीर्य
क्तवतुँ
अभिकीर्णवान् - अभिकीर्णवती
क्त
अभिकीर्णः - अभिकीर्णा
शतृँ
अभिकिरन् - अभिकिरन्ती / अभिकिरती
ण्यत्
अभिकार्यः - अभिकार्या
अप्
अभिकरः
अभिकिरः - अभिकिरा
क्तिन्
अभिकीर्णिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः