कृदन्तरूपाणि - उप + कॄ - कॄ विक्षेपे निक्षेपे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपस्करणम् / उपकरणम्
अनीयर्
उपस्करणीयः / उपकरणीयः - उपस्करणीया / उपकरणीया
ण्वुल्
उपस्कारकः / उपकारकः - उपस्कारिका / उपकारिका
तुमुँन्
उपस्करीतुम् / उपकरीतुम् / उपस्करितुम् / उपकरितुम्
तव्य
उपस्करीतव्यः / उपकरीतव्यः / उपस्करितव्यः / उपकरितव्यः - उपस्करीतव्या / उपकरीतव्या / उपस्करितव्या / उपकरितव्या
तृच्
उपस्करीता / उपकरीता / उपस्करिता / उपकरिता - उपस्करीत्री / उपकरीत्री / उपस्करित्री / उपकरित्री
ल्यप्
उपस्कीर्य / उपकीर्य
क्तवतुँ
उपस्कीर्णवान् / उपकीर्णवान् - उपस्कीर्णवती / उपकीर्णवती
क्त
उपस्कीर्णः / उपकीर्णः - उपस्कीर्णा / उपकीर्णा
शतृँ
उपस्किरन् / उपकिरन् - उपस्किरन्ती / उपस्किरती / उपकिरन्ती / उपकिरती
ण्यत्
उपस्कार्यः / उपकार्यः - उपस्कार्या / उपकार्या
अप्
उपस्करः / उपकरः
उपस्किरः / उपकिरः - उपस्किरा / उपकिरा
क्तिन्
उपस्कीर्णिः / उपकीर्णिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः