कृदन्तरूपाणि - अधि + कॄ - कॄ विक्षेपे निक्षेपे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिकरणम्
अनीयर्
अधिकरणीयः - अधिकरणीया
ण्वुल्
अधिकारकः - अधिकारिका
तुमुँन्
अधिकरीतुम् / अधिकरितुम्
तव्य
अधिकरीतव्यः / अधिकरितव्यः - अधिकरीतव्या / अधिकरितव्या
तृच्
अधिकरीता / अधिकरिता - अधिकरीत्री / अधिकरित्री
ल्यप्
अधिकीर्य
क्तवतुँ
अधिकीर्णवान् - अधिकीर्णवती
क्त
अधिकीर्णः - अधिकीर्णा
शतृँ
अधिकिरन् - अधिकिरन्ती / अधिकिरती
ण्यत्
अधिकार्यः - अधिकार्या
अप्
अधिकरः
अधिकिरः - अधिकिरा
क्तिन्
अधिकीर्णिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः