कृदन्तरूपाणि - परा + कॄ - कॄ विक्षेपे निक्षेपे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराकरणम्
अनीयर्
पराकरणीयः - पराकरणीया
ण्वुल्
पराकारकः - पराकारिका
तुमुँन्
पराकरीतुम् / पराकरितुम्
तव्य
पराकरीतव्यः / पराकरितव्यः - पराकरीतव्या / पराकरितव्या
तृच्
पराकरीता / पराकरिता - पराकरीत्री / पराकरित्री
ल्यप्
पराकीर्य
क्तवतुँ
पराकीर्णवान् - पराकीर्णवती
क्त
पराकीर्णः - पराकीर्णा
शतृँ
पराकिरन् - पराकिरन्ती / पराकिरती
ण्यत्
पराकार्यः - पराकार्या
अप्
पराकरः
पराकिरः - पराकिरा
क्तिन्
पराकीर्णिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः