कृदन्तरूपाणि - वि + अति + कॄ - कॄ विक्षेपे निक्षेपे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
व्यतिकरणम्
अनीयर्
व्यतिकरणीयः - व्यतिकरणीया
ण्वुल्
व्यतिकारकः - व्यतिकारिका
तुमुँन्
व्यतिकरीतुम् / व्यतिकरितुम्
तव्य
व्यतिकरीतव्यः / व्यतिकरितव्यः - व्यतिकरीतव्या / व्यतिकरितव्या
तृच्
व्यतिकरीता / व्यतिकरिता - व्यतिकरीत्री / व्यतिकरित्री
ल्यप्
व्यतिकीर्य
क्तवतुँ
व्यतिकीर्णवान् - व्यतिकीर्णवती
क्त
व्यतिकीर्णः - व्यतिकीर्णा
शतृँ
व्यतिकिरन् - व्यतिकिरन्ती / व्यतिकिरती
ण्यत्
व्यतिकार्यः - व्यतिकार्या
अप्
व्यतिकरः
व्यतिकिरः - व्यतिकिरा
क्तिन्
व्यतिकीर्णिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः