कृदन्तरूपाणि - अति + कॄ - कॄ विक्षेपे निक्षेपे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिकरणम्
अनीयर्
अतिकरणीयः - अतिकरणीया
ण्वुल्
अतिकारकः - अतिकारिका
तुमुँन्
अतिकरीतुम् / अतिकरितुम्
तव्य
अतिकरीतव्यः / अतिकरितव्यः - अतिकरीतव्या / अतिकरितव्या
तृच्
अतिकरीता / अतिकरिता - अतिकरीत्री / अतिकरित्री
ल्यप्
अतिकीर्य
क्तवतुँ
अतिकीर्णवान् - अतिकीर्णवती
क्त
अतिकीर्णः - अतिकीर्णा
शतृँ
अतिकिरन् - अतिकिरन्ती / अतिकिरती
ण्यत्
अतिकार्यः - अतिकार्या
अप्
अतिकरः
अतिकिरः - अतिकिरा
क्तिन्
अतिकीर्णिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः