कृदन्तरूपाणि - वि + प्र + कॄ - कॄ विक्षेपे निक्षेपे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विप्रकरणम्
अनीयर्
विप्रकरणीयः - विप्रकरणीया
ण्वुल्
विप्रकारकः - विप्रकारिका
तुमुँन्
विप्रकरीतुम् / विप्रकरितुम्
तव्य
विप्रकरीतव्यः / विप्रकरितव्यः - विप्रकरीतव्या / विप्रकरितव्या
तृच्
विप्रकरीता / विप्रकरिता - विप्रकरीत्री / विप्रकरित्री
ल्यप्
विप्रकीर्य
क्तवतुँ
विप्रकीर्णवान् - विप्रकीर्णवती
क्त
विप्रकीर्णः - विप्रकीर्णा
शतृँ
विप्रकिरन् - विप्रकिरन्ती / विप्रकिरती
ण्यत्
विप्रकार्यः - विप्रकार्या
अप्
विप्रकरः
विप्रकिरः - विप्रकिरा
क्तिन्
विप्रकीर्णिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः