कृदन्तरूपाणि - सम् + अव + कॄ - कॄ विक्षेपे निक्षेपे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
समवकरणम्
अनीयर्
समवकरणीयः - समवकरणीया
ण्वुल्
समवकारकः - समवकारिका
तुमुँन्
समवकरीतुम् / समवकरितुम्
तव्य
समवकरीतव्यः / समवकरितव्यः - समवकरीतव्या / समवकरितव्या
तृच्
समवकरीता / समवकरिता - समवकरीत्री / समवकरित्री
ल्यप्
समवकीर्य
क्तवतुँ
समवकीर्णवान् - समवकीर्णवती
क्त
समवकीर्णः - समवकीर्णा
शतृँ
समवकिरन् - समवकिरन्ती / समवकिरती
ण्यत्
समवकार्यः - समवकार्या
अप्
समवकरः
समवकिरः - समवकिरा
क्तिन्
समवकीर्णिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः