कृदन्तरूपाणि - अपि + कॄ - कॄ विक्षेपे निक्षेपे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिकरणम्
अनीयर्
अपिकरणीयः - अपिकरणीया
ण्वुल्
अपिकारकः - अपिकारिका
तुमुँन्
अपिकरीतुम् / अपिकरितुम्
तव्य
अपिकरीतव्यः / अपिकरितव्यः - अपिकरीतव्या / अपिकरितव्या
तृच्
अपिकरीता / अपिकरिता - अपिकरीत्री / अपिकरित्री
ल्यप्
अपिकीर्य
क्तवतुँ
अपिकीर्णवान् - अपिकीर्णवती
क्त
अपिकीर्णः - अपिकीर्णा
शतृँ
अपिकिरन् - अपिकिरन्ती / अपिकिरती
ण्यत्
अपिकार्यः - अपिकार्या
अप्
अपिकरः
अपिकिरः - अपिकिरा
क्तिन्
अपिकीर्णिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः