कृदन्तरूपाणि - अव + कॄ - कॄ विक्षेपे निक्षेपे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवकरणम्
अनीयर्
अवकरणीयः - अवकरणीया
ण्वुल्
अवकारकः - अवकारिका
तुमुँन्
अवकरीतुम् / अवकरितुम्
तव्य
अवकरीतव्यः / अवकरितव्यः - अवकरीतव्या / अवकरितव्या
तृच्
अवकरीता / अवकरिता - अवकरीत्री / अवकरित्री
ल्यप्
अवकीर्य
क्तवतुँ
अवकीर्णवान् - अवकीर्णवती
क्त
अवकीर्णः - अवकीर्णा
शतृँ
अवकिरन् - अवकिरन्ती / अवकिरती
ण्यत्
अवकार्यः - अवकार्या
अप्
अवकरः
अवकिरः - अवकिरा
क्तिन्
अवकीर्णिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः