कृदन्तरूपाणि - प्र + उत् + नद् + यङ्लुक् - णदँ अव्यक्ते शब्दे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रोन्नानदनम् / प्रोद्नानदनम्
अनीयर्
प्रोन्नानदनीयः / प्रोद्नानदनीयः - प्रोन्नानदनीया / प्रोद्नानदनीया
ण्वुल्
प्रोन्नानादकः / प्रोद्नानादकः - प्रोन्नानादिका / प्रोद्नानादिका
तुमुँन्
प्रोन्नानदितुम् / प्रोद्नानदितुम्
तव्य
प्रोन्नानदितव्यः / प्रोद्नानदितव्यः - प्रोन्नानदितव्या / प्रोद्नानदितव्या
तृच्
प्रोन्नानदिता / प्रोद्नानदिता - प्रोन्नानदित्री / प्रोद्नानदित्री
ल्यप्
प्रोन्नानद्य / प्रोद्नानद्य
क्तवतुँ
प्रोन्नानदितवान् / प्रोद्नानदितवान् - प्रोन्नानदितवती / प्रोद्नानदितवती
क्त
प्रोन्नानदितः / प्रोद्नानदितः - प्रोन्नानदिता / प्रोद्नानदिता
शतृँ
प्रोन्नानदन् / प्रोद्नानदन् - प्रोन्नानदती / प्रोद्नानदती
ण्यत्
प्रोन्नानाद्यः / प्रोद्नानाद्यः - प्रोन्नानाद्या / प्रोद्नानाद्या
अच्
प्रोन्नानदः / प्रोद्नानदः - प्रोन्नानदा - प्रोद्नानदा
घञ्
प्रोन्नानादः / प्रोद्नानादः
प्रोन्नानदा / प्रोद्नानदा


सनादि प्रत्ययाः

उपसर्गाः