कृदन्तरूपाणि - सम् + नद् + यङ्लुक् - णदँ अव्यक्ते शब्दे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सन्नानदनम् / संनानदनम्
अनीयर्
सन्नानदनीयः / संनानदनीयः - सन्नानदनीया / संनानदनीया
ण्वुल्
सन्नानादकः / संनानादकः - सन्नानादिका / संनानादिका
तुमुँन्
सन्नानदितुम् / संनानदितुम्
तव्य
सन्नानदितव्यः / संनानदितव्यः - सन्नानदितव्या / संनानदितव्या
तृच्
सन्नानदिता / संनानदिता - सन्नानदित्री / संनानदित्री
ल्यप्
सन्नानद्य / संनानद्य
क्तवतुँ
सन्नानदितवान् / संनानदितवान् - सन्नानदितवती / संनानदितवती
क्त
सन्नानदितः / संनानदितः - सन्नानदिता / संनानदिता
शतृँ
सन्नानदन् / संनानदन् - सन्नानदती / संनानदती
ण्यत्
सन्नानाद्यः / संनानाद्यः - सन्नानाद्या / संनानाद्या
अच्
सन्नानदः / संनानदः - सन्नानदा - संनानदा
घञ्
सन्नानादः / संनानादः
सन्नानदा / संनानदा


सनादि प्रत्ययाः

उपसर्गाः