कृदन्तरूपाणि - सम् + नद् + यङ् - णदँ अव्यक्ते शब्दे - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सन्नानदनम् / संनानदनम्
अनीयर्
सन्नानदनीयः / संनानदनीयः - सन्नानदनीया / संनानदनीया
ण्वुल्
सन्नानदकः / संनानदकः - सन्नानदिका / संनानदिका
तुमुँन्
सन्नानदितुम् / संनानदितुम्
तव्य
सन्नानदितव्यः / संनानदितव्यः - सन्नानदितव्या / संनानदितव्या
तृच्
सन्नानदिता / संनानदिता - सन्नानदित्री / संनानदित्री
ल्यप्
सन्नानद्य / संनानद्य
क्तवतुँ
सन्नानदितवान् / संनानदितवान् - सन्नानदितवती / संनानदितवती
क्त
सन्नानदितः / संनानदितः - सन्नानदिता / संनानदिता
शानच्
सन्नानद्यमानः / संनानद्यमानः - सन्नानद्यमाना / संनानद्यमाना
यत्
सन्नानद्यः / संनानद्यः - सन्नानद्या / संनानद्या
घञ्
सन्नानदः / संनानदः
सन्नानदा / संनानदा


सनादि प्रत्ययाः

उपसर्गाः