कृदन्तरूपाणि - सम् + नद् - णदँ अव्यक्ते शब्दे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सन्नदनम् / संनदनम्
अनीयर्
सन्नदनीयः / संनदनीयः - सन्नदनीया / संनदनीया
ण्वुल्
सन्नादकः / संनादकः - सन्नादिका / संनादिका
तुमुँन्
सन्नदितुम् / संनदितुम्
तव्य
सन्नदितव्यः / संनदितव्यः - सन्नदितव्या / संनदितव्या
तृच्
सन्नदिता / संनदिता - सन्नदित्री / संनदित्री
ल्यप्
सन्नद्य / संनद्य
क्तवतुँ
सन्नदितवान् / संनदितवान् - सन्नदितवती / संनदितवती
क्त
सन्नदितः / संनदितः - सन्नदिता / संनदिता
शतृँ
सन्नदन् / संनदन् - सन्नदन्ती / संनदन्ती
ण्यत्
सन्नाद्यः / संनाद्यः - सन्नाद्या / संनाद्या
अच्
सन्नदः / संनदः - सन्नदी - संनदी
घञ्
सन्नादः / संनादः
क्तिन्
सन्नत्तिः / संनत्तिः


सनादि प्रत्ययाः

उपसर्गाः