कृदन्तरूपाणि - सम् + उत् + नद् + यङ्लुक् - णदँ अव्यक्ते शब्दे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
समुन्नानदनम् / समुद्नानदनम्
अनीयर्
समुन्नानदनीयः / समुद्नानदनीयः - समुन्नानदनीया / समुद्नानदनीया
ण्वुल्
समुन्नानादकः / समुद्नानादकः - समुन्नानादिका / समुद्नानादिका
तुमुँन्
समुन्नानदितुम् / समुद्नानदितुम्
तव्य
समुन्नानदितव्यः / समुद्नानदितव्यः - समुन्नानदितव्या / समुद्नानदितव्या
तृच्
समुन्नानदिता / समुद्नानदिता - समुन्नानदित्री / समुद्नानदित्री
ल्यप्
समुन्नानद्य / समुद्नानद्य
क्तवतुँ
समुन्नानदितवान् / समुद्नानदितवान् - समुन्नानदितवती / समुद्नानदितवती
क्त
समुन्नानदितः / समुद्नानदितः - समुन्नानदिता / समुद्नानदिता
शतृँ
समुन्नानदन् / समुद्नानदन् - समुन्नानदती / समुद्नानदती
ण्यत्
समुन्नानाद्यः / समुद्नानाद्यः - समुन्नानाद्या / समुद्नानाद्या
अच्
समुन्नानदः / समुद्नानदः - समुन्नानदा - समुद्नानदा
घञ्
समुन्नानादः / समुद्नानादः
समुन्नानदा / समुद्नानदा


सनादि प्रत्ययाः

उपसर्गाः