कृदन्तरूपाणि - अनु + नद् + यङ्लुक् - णदँ अव्यक्ते शब्दे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुनानदनम्
अनीयर्
अनुनानदनीयः - अनुनानदनीया
ण्वुल्
अनुनानादकः - अनुनानादिका
तुमुँन्
अनुनानदितुम्
तव्य
अनुनानदितव्यः - अनुनानदितव्या
तृच्
अनुनानदिता - अनुनानदित्री
ल्यप्
अनुनानद्य
क्तवतुँ
अनुनानदितवान् - अनुनानदितवती
क्त
अनुनानदितः - अनुनानदिता
शतृँ
अनुनानदन् - अनुनानदती
ण्यत्
अनुनानाद्यः - अनुनानाद्या
अच्
अनुनानदः - अनुनानदा
घञ्
अनुनानादः
अनुनानदा


सनादि प्रत्ययाः

उपसर्गाः