कृदन्तरूपाणि - दुर् + नद् + यङ्लुक् - णदँ अव्यक्ते शब्दे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्नानदनम्
अनीयर्
दुर्नानदनीयः - दुर्नानदनीया
ण्वुल्
दुर्नानादकः - दुर्नानादिका
तुमुँन्
दुर्नानदितुम्
तव्य
दुर्नानदितव्यः - दुर्नानदितव्या
तृच्
दुर्नानदिता - दुर्नानदित्री
ल्यप्
दुर्नानद्य
क्तवतुँ
दुर्नानदितवान् - दुर्नानदितवती
क्त
दुर्नानदितः - दुर्नानदिता
शतृँ
दुर्नानदन् - दुर्नानदती
ण्यत्
दुर्नानाद्यः - दुर्नानाद्या
अच्
दुर्नानदः - दुर्नानदा
घञ्
दुर्नानादः
दुर्नानदा


सनादि प्रत्ययाः

उपसर्गाः