कृदन्तरूपाणि - परा + नद् + यङ्लुक् - णदँ अव्यक्ते शब्दे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराणानदनम्
अनीयर्
पराणानदनीयः - पराणानदनीया
ण्वुल्
पराणानादकः - पराणानादिका
तुमुँन्
पराणानदितुम्
तव्य
पराणानदितव्यः - पराणानदितव्या
तृच्
पराणानदिता - पराणानदित्री
ल्यप्
पराणानद्य
क्तवतुँ
पराणानदितवान् - पराणानदितवती
क्त
पराणानदितः - पराणानदिता
शतृँ
पराणानदन् - पराणानदती
ण्यत्
पराणानाद्यः - पराणानाद्या
अच्
पराणानदः - पराणानदा
घञ्
पराणानादः
पराणानदा


सनादि प्रत्ययाः

उपसर्गाः