कृदन्तरूपाणि - परा + नद् - णदँ अव्यक्ते शब्दे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराणदनम्
अनीयर्
पराणदनीयः - पराणदनीया
ण्वुल्
पराणादकः - पराणादिका
तुमुँन्
पराणदितुम्
तव्य
पराणदितव्यः - पराणदितव्या
तृच्
पराणदिता - पराणदित्री
ल्यप्
पराणद्य
क्तवतुँ
पराणदितवान् - पराणदितवती
क्त
पराणदितः - पराणदिता
शतृँ
पराणदन् - पराणदन्ती
ण्यत्
पराणाद्यः - पराणाद्या
अच्
पराणदः - पराणदी
घञ्
पराणादः
क्तिन्
पराणत्तिः


सनादि प्रत्ययाः

उपसर्गाः