कृदन्तरूपाणि - उत् + नद् - णदँ अव्यक्ते शब्दे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उन्नदनम् / उद्नदनम्
अनीयर्
उन्नदनीयः / उद्नदनीयः - उन्नदनीया / उद्नदनीया
ण्वुल्
उन्नादकः / उद्नादकः - उन्नादिका / उद्नादिका
तुमुँन्
उन्नदितुम् / उद्नदितुम्
तव्य
उन्नदितव्यः / उद्नदितव्यः - उन्नदितव्या / उद्नदितव्या
तृच्
उन्नदिता / उद्नदिता - उन्नदित्री / उद्नदित्री
ल्यप्
उन्नद्य / उद्नद्य
क्तवतुँ
उन्नदितवान् / उद्नदितवान् - उन्नदितवती / उद्नदितवती
क्त
उन्नदितः / उद्नदितः - उन्नदिता / उद्नदिता
शतृँ
उन्नदन् / उद्नदन् - उन्नदन्ती / उद्नदन्ती
ण्यत्
उन्नाद्यः / उद्नाद्यः - उन्नाद्या / उद्नाद्या
अच्
उन्नदः / उद्नदः - उन्नदी - उद्नदी
घञ्
उन्नादः / उद्नादः
क्तिन्
उन्नत्तिः / उद्नत्तिः


सनादि प्रत्ययाः

उपसर्गाः