कृदन्तरूपाणि - अधि + नद् - णदँ अव्यक्ते शब्दे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिनदनम्
अनीयर्
अधिनदनीयः - अधिनदनीया
ण्वुल्
अधिनादकः - अधिनादिका
तुमुँन्
अधिनदितुम्
तव्य
अधिनदितव्यः - अधिनदितव्या
तृच्
अधिनदिता - अधिनदित्री
ल्यप्
अधिनद्य
क्तवतुँ
अधिनदितवान् - अधिनदितवती
क्त
अधिनदितः - अधिनदिता
शतृँ
अधिनदन् - अधिनदन्ती
ण्यत्
अधिनाद्यः - अधिनाद्या
अच्
अधिनदः - अधिनदी
घञ्
अधिनादः
क्तिन्
अधिनत्तिः


सनादि प्रत्ययाः

उपसर्गाः