कृदन्तरूपाणि - प्र + उत् + नद् - णदँ अव्यक्ते शब्दे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रोन्नदनम् / प्रोद्नदनम्
अनीयर्
प्रोन्नदनीयः / प्रोद्नदनीयः - प्रोन्नदनीया / प्रोद्नदनीया
ण्वुल्
प्रोन्नादकः / प्रोद्नादकः - प्रोन्नादिका / प्रोद्नादिका
तुमुँन्
प्रोन्नदितुम् / प्रोद्नदितुम्
तव्य
प्रोन्नदितव्यः / प्रोद्नदितव्यः - प्रोन्नदितव्या / प्रोद्नदितव्या
तृच्
प्रोन्नदिता / प्रोद्नदिता - प्रोन्नदित्री / प्रोद्नदित्री
ल्यप्
प्रोन्नद्य / प्रोद्नद्य
क्तवतुँ
प्रोन्नदितवान् / प्रोद्नदितवान् - प्रोन्नदितवती / प्रोद्नदितवती
क्त
प्रोन्नदितः / प्रोद्नदितः - प्रोन्नदिता / प्रोद्नदिता
शतृँ
प्रोन्नदन् / प्रोद्नदन् - प्रोन्नदन्ती / प्रोद्नदन्ती
ण्यत्
प्रोन्नाद्यः / प्रोद्नाद्यः - प्रोन्नाद्या / प्रोद्नाद्या
अच्
प्रोन्नदः / प्रोद्नदः - प्रोन्नदी - प्रोद्नदी
घञ्
प्रोन्नादः / प्रोद्नादः
क्तिन्
प्रोन्नत्तिः / प्रोद्नत्तिः


सनादि प्रत्ययाः

उपसर्गाः