कृदन्तरूपाणि - अभि + नद् - णदँ अव्यक्ते शब्दे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिनदनम्
अनीयर्
अभिनदनीयः - अभिनदनीया
ण्वुल्
अभिनादकः - अभिनादिका
तुमुँन्
अभिनदितुम्
तव्य
अभिनदितव्यः - अभिनदितव्या
तृच्
अभिनदिता - अभिनदित्री
ल्यप्
अभिनद्य
क्तवतुँ
अभिनदितवान् - अभिनदितवती
क्त
अभिनदितः - अभिनदिता
शतृँ
अभिनदन् - अभिनदन्ती
ण्यत्
अभिनाद्यः - अभिनाद्या
अच्
अभिनदः - अभिनदी
घञ्
अभिनादः
क्तिन्
अभिनत्तिः


सनादि प्रत्ययाः

उपसर्गाः