कृदन्तरूपाणि - परि + नद् - णदँ अव्यक्ते शब्दे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिणदनम्
अनीयर्
परिणदनीयः - परिणदनीया
ण्वुल्
परिणादकः - परिणादिका
तुमुँन्
परिणदितुम्
तव्य
परिणदितव्यः - परिणदितव्या
तृच्
परिणदिता - परिणदित्री
ल्यप्
परिणद्य
क्तवतुँ
परिणदितवान् - परिणदितवती
क्त
परिणदितः - परिणदिता
शतृँ
परिणदन् - परिणदन्ती
ण्यत्
परिणाद्यः - परिणाद्या
अच्
परिणदः - परिणदी
घञ्
परिणादः
क्तिन्
परिणत्तिः


सनादि प्रत्ययाः

उपसर्गाः