कृदन्तरूपाणि - सु + नद् - णदँ अव्यक्ते शब्दे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुनदनम्
अनीयर्
सुनदनीयः - सुनदनीया
ण्वुल्
सुनादकः - सुनादिका
तुमुँन्
सुनदितुम्
तव्य
सुनदितव्यः - सुनदितव्या
तृच्
सुनदिता - सुनदित्री
ल्यप्
सुनद्य
क्तवतुँ
सुनदितवान् - सुनदितवती
क्त
सुनदितः - सुनदिता
शतृँ
सुनदन् - सुनदन्ती
ण्यत्
सुनाद्यः - सुनाद्या
अच्
सुनदः - सुनदी
घञ्
सुनादः
क्तिन्
सुनत्तिः


सनादि प्रत्ययाः

उपसर्गाः