कृदन्तरूपाणि - प्र + नद् - णदँ अव्यक्ते शब्दे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रणदनम्
अनीयर्
प्रणदनीयः - प्रणदनीया
ण्वुल्
प्रणादकः - प्रणादिका
तुमुँन्
प्रणदितुम्
तव्य
प्रणदितव्यः - प्रणदितव्या
तृच्
प्रणदिता - प्रणदित्री
ल्यप्
प्रणद्य
क्तवतुँ
प्रणदितवान् - प्रणदितवती
क्त
प्रणदितः - प्रणदिता
शतृँ
प्रणदन् - प्रणदन्ती
ण्यत्
प्रणाद्यः - प्रणाद्या
अच्
प्रणदः - प्रणदी
घञ्
प्रणादः
क्तिन्
प्रणत्तिः


सनादि प्रत्ययाः

उपसर्गाः