कृदन्तरूपाणि - वि + अनु + नद् - णदँ अव्यक्ते शब्दे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
व्यनुनदनम्
अनीयर्
व्यनुनदनीयः - व्यनुनदनीया
ण्वुल्
व्यनुनादकः - व्यनुनादिका
तुमुँन्
व्यनुनदितुम्
तव्य
व्यनुनदितव्यः - व्यनुनदितव्या
तृच्
व्यनुनदिता - व्यनुनदित्री
ल्यप्
व्यनुनद्य
क्तवतुँ
व्यनुनदितवान् - व्यनुनदितवती
क्त
व्यनुनदितः - व्यनुनदिता
शतृँ
व्यनुनदन् - व्यनुनदन्ती
ण्यत्
व्यनुनाद्यः - व्यनुनाद्या
अच्
व्यनुनदः - व्यनुनदी
घञ्
व्यनुनादः
क्तिन्
व्यनुनत्तिः


सनादि प्रत्ययाः

उपसर्गाः