कृदन्तरूपाणि - अनु + वि + नद् - णदँ अव्यक्ते शब्दे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुविनदनम्
अनीयर्
अनुविनदनीयः - अनुविनदनीया
ण्वुल्
अनुविनादकः - अनुविनादिका
तुमुँन्
अनुविनदितुम्
तव्य
अनुविनदितव्यः - अनुविनदितव्या
तृच्
अनुविनदिता - अनुविनदित्री
ल्यप्
अनुविनद्य
क्तवतुँ
अनुविनदितवान् - अनुविनदितवती
क्त
अनुविनदितः - अनुविनदिता
शतृँ
अनुविनदन् - अनुविनदन्ती
ण्यत्
अनुविनाद्यः - अनुविनाद्या
अच्
अनुविनदः - अनुविनदी
घञ्
अनुविनादः
क्तिन्
अनुविनत्तिः


सनादि प्रत्ययाः

उपसर्गाः