कृदन्तरूपाणि - नि + नद् - णदँ अव्यक्ते शब्दे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निनदनम्
अनीयर्
निनदनीयः - निनदनीया
ण्वुल्
निनादकः - निनादिका
तुमुँन्
निनदितुम्
तव्य
निनदितव्यः - निनदितव्या
तृच्
निनदिता - निनदित्री
ल्यप्
निनद्य
क्तवतुँ
निनदितवान् - निनदितवती
क्त
निनदितः - निनदिता
शतृँ
निनदन् - निनदन्ती
ण्यत्
निनाद्यः - निनाद्या
अच्
निनदः - निनदी
घञ्
निनादः
अप्
निनदः
क्तिन्
निनत्तिः


सनादि प्रत्ययाः

उपसर्गाः