कृदन्तरूपाणि - सम् + उत् + नद् - णदँ अव्यक्ते शब्दे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
समुन्नदनम् / समुद्नदनम्
अनीयर्
समुन्नदनीयः / समुद्नदनीयः - समुन्नदनीया / समुद्नदनीया
ण्वुल्
समुन्नादकः / समुद्नादकः - समुन्नादिका / समुद्नादिका
तुमुँन्
समुन्नदितुम् / समुद्नदितुम्
तव्य
समुन्नदितव्यः / समुद्नदितव्यः - समुन्नदितव्या / समुद्नदितव्या
तृच्
समुन्नदिता / समुद्नदिता - समुन्नदित्री / समुद्नदित्री
ल्यप्
समुन्नद्य / समुद्नद्य
क्तवतुँ
समुन्नदितवान् / समुद्नदितवान् - समुन्नदितवती / समुद्नदितवती
क्त
समुन्नदितः / समुद्नदितः - समुन्नदिता / समुद्नदिता
शतृँ
समुन्नदन् / समुद्नदन् - समुन्नदन्ती / समुद्नदन्ती
ण्यत्
समुन्नाद्यः / समुद्नाद्यः - समुन्नाद्या / समुद्नाद्या
अच्
समुन्नदः / समुद्नदः - समुन्नदी - समुद्नदी
घञ्
समुन्नादः / समुद्नादः
क्तिन्
समुन्नत्तिः / समुद्नत्तिः


सनादि प्रत्ययाः

उपसर्गाः