कृदन्तरूपाणि - निर् + नद् - णदँ अव्यक्ते शब्दे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्णदनम्
अनीयर्
निर्णदनीयः - निर्णदनीया
ण्वुल्
निर्णादकः - निर्णादिका
तुमुँन्
निर्णदितुम्
तव्य
निर्णदितव्यः - निर्णदितव्या
तृच्
निर्णदिता - निर्णदित्री
ल्यप्
निर्णद्य
क्तवतुँ
निर्णदितवान् - निर्णदितवती
क्त
निर्णदितः - निर्णदिता
शतृँ
निर्णदन् - निर्णदन्ती
ण्यत्
निर्णाद्यः - निर्णाद्या
अच्
निर्णदः - निर्णदी
घञ्
निर्णादः
क्तिन्
निर्णत्तिः


सनादि प्रत्ययाः

उपसर्गाः