कृदन्तरूपाणि - प्रति + नद् - णदँ अव्यक्ते शब्दे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिनदनम्
अनीयर्
प्रतिनदनीयः - प्रतिनदनीया
ण्वुल्
प्रतिनादकः - प्रतिनादिका
तुमुँन्
प्रतिनदितुम्
तव्य
प्रतिनदितव्यः - प्रतिनदितव्या
तृच्
प्रतिनदिता - प्रतिनदित्री
ल्यप्
प्रतिनद्य
क्तवतुँ
प्रतिनदितवान् - प्रतिनदितवती
क्त
प्रतिनदितः - प्रतिनदिता
शतृँ
प्रतिनदन् - प्रतिनदन्ती
ण्यत्
प्रतिनाद्यः - प्रतिनाद्या
अच्
प्रतिनदः - प्रतिनदी
घञ्
प्रतिनादः
क्तिन्
प्रतिनत्तिः


सनादि प्रत्ययाः

उपसर्गाः